Sanskrit tools

Sanskrit declension


Declension of तपिष्ठ tapiṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपिष्ठम् tapiṣṭham
तपिष्ठे tapiṣṭhe
तपिष्ठानि tapiṣṭhāni
Vocative तपिष्ठ tapiṣṭha
तपिष्ठे tapiṣṭhe
तपिष्ठानि tapiṣṭhāni
Accusative तपिष्ठम् tapiṣṭham
तपिष्ठे tapiṣṭhe
तपिष्ठानि tapiṣṭhāni
Instrumental तपिष्ठेन tapiṣṭhena
तपिष्ठाभ्याम् tapiṣṭhābhyām
तपिष्ठैः tapiṣṭhaiḥ
Dative तपिष्ठाय tapiṣṭhāya
तपिष्ठाभ्याम् tapiṣṭhābhyām
तपिष्ठेभ्यः tapiṣṭhebhyaḥ
Ablative तपिष्ठात् tapiṣṭhāt
तपिष्ठाभ्याम् tapiṣṭhābhyām
तपिष्ठेभ्यः tapiṣṭhebhyaḥ
Genitive तपिष्ठस्य tapiṣṭhasya
तपिष्ठयोः tapiṣṭhayoḥ
तपिष्ठानाम् tapiṣṭhānām
Locative तपिष्ठे tapiṣṭhe
तपिष्ठयोः tapiṣṭhayoḥ
तपिष्ठेषु tapiṣṭheṣu