Singular | Dual | Plural | |
Nominativo |
तपिष्ठम्
tapiṣṭham |
तपिष्ठे
tapiṣṭhe |
तपिष्ठानि
tapiṣṭhāni |
Vocativo |
तपिष्ठ
tapiṣṭha |
तपिष्ठे
tapiṣṭhe |
तपिष्ठानि
tapiṣṭhāni |
Acusativo |
तपिष्ठम्
tapiṣṭham |
तपिष्ठे
tapiṣṭhe |
तपिष्ठानि
tapiṣṭhāni |
Instrumental |
तपिष्ठेन
tapiṣṭhena |
तपिष्ठाभ्याम्
tapiṣṭhābhyām |
तपिष्ठैः
tapiṣṭhaiḥ |
Dativo |
तपिष्ठाय
tapiṣṭhāya |
तपिष्ठाभ्याम्
tapiṣṭhābhyām |
तपिष्ठेभ्यः
tapiṣṭhebhyaḥ |
Ablativo |
तपिष्ठात्
tapiṣṭhāt |
तपिष्ठाभ्याम्
tapiṣṭhābhyām |
तपिष्ठेभ्यः
tapiṣṭhebhyaḥ |
Genitivo |
तपिष्ठस्य
tapiṣṭhasya |
तपिष्ठयोः
tapiṣṭhayoḥ |
तपिष्ठानाम्
tapiṣṭhānām |
Locativo |
तपिष्ठे
tapiṣṭhe |
तपिष्ठयोः
tapiṣṭhayoḥ |
तपिष्ठेषु
tapiṣṭheṣu |