Sanskrit tools

Sanskrit declension


Declension of तपिष्णु tapiṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपिष्णु tapiṣṇu
तपिष्णुनी tapiṣṇunī
तपिष्णूनि tapiṣṇūni
Vocative तपिष्णो tapiṣṇo
तपिष्णु tapiṣṇu
तपिष्णुनी tapiṣṇunī
तपिष्णूनि tapiṣṇūni
Accusative तपिष्णु tapiṣṇu
तपिष्णुनी tapiṣṇunī
तपिष्णूनि tapiṣṇūni
Instrumental तपिष्णुना tapiṣṇunā
तपिष्णुभ्याम् tapiṣṇubhyām
तपिष्णुभिः tapiṣṇubhiḥ
Dative तपिष्णुने tapiṣṇune
तपिष्णुभ्याम् tapiṣṇubhyām
तपिष्णुभ्यः tapiṣṇubhyaḥ
Ablative तपिष्णुनः tapiṣṇunaḥ
तपिष्णुभ्याम् tapiṣṇubhyām
तपिष्णुभ्यः tapiṣṇubhyaḥ
Genitive तपिष्णुनः tapiṣṇunaḥ
तपिष्णुनोः tapiṣṇunoḥ
तपिष्णूनाम् tapiṣṇūnām
Locative तपिष्णुनि tapiṣṇuni
तपिष्णुनोः tapiṣṇunoḥ
तपिष्णुषु tapiṣṇuṣu