Singular | Dual | Plural | |
Nominativo |
तपिष्णु
tapiṣṇu |
तपिष्णुनी
tapiṣṇunī |
तपिष्णूनि
tapiṣṇūni |
Vocativo |
तपिष्णो
tapiṣṇo तपिष्णु tapiṣṇu |
तपिष्णुनी
tapiṣṇunī |
तपिष्णूनि
tapiṣṇūni |
Acusativo |
तपिष्णु
tapiṣṇu |
तपिष्णुनी
tapiṣṇunī |
तपिष्णूनि
tapiṣṇūni |
Instrumental |
तपिष्णुना
tapiṣṇunā |
तपिष्णुभ्याम्
tapiṣṇubhyām |
तपिष्णुभिः
tapiṣṇubhiḥ |
Dativo |
तपिष्णुने
tapiṣṇune |
तपिष्णुभ्याम्
tapiṣṇubhyām |
तपिष्णुभ्यः
tapiṣṇubhyaḥ |
Ablativo |
तपिष्णुनः
tapiṣṇunaḥ |
तपिष्णुभ्याम्
tapiṣṇubhyām |
तपिष्णुभ्यः
tapiṣṇubhyaḥ |
Genitivo |
तपिष्णुनः
tapiṣṇunaḥ |
तपिष्णुनोः
tapiṣṇunoḥ |
तपिष्णूनाम्
tapiṣṇūnām |
Locativo |
तपिष्णुनि
tapiṣṇuni |
तपिष्णुनोः
tapiṣṇunoḥ |
तपिष्णुषु
tapiṣṇuṣu |