| Singular | Dual | Plural |
Nominative |
तपुर्वधम्
tapurvadham
|
तपुर्वधे
tapurvadhe
|
तपुर्वधानि
tapurvadhāni
|
Vocative |
तपुर्वध
tapurvadha
|
तपुर्वधे
tapurvadhe
|
तपुर्वधानि
tapurvadhāni
|
Accusative |
तपुर्वधम्
tapurvadham
|
तपुर्वधे
tapurvadhe
|
तपुर्वधानि
tapurvadhāni
|
Instrumental |
तपुर्वधेन
tapurvadhena
|
तपुर्वधाभ्याम्
tapurvadhābhyām
|
तपुर्वधैः
tapurvadhaiḥ
|
Dative |
तपुर्वधाय
tapurvadhāya
|
तपुर्वधाभ्याम्
tapurvadhābhyām
|
तपुर्वधेभ्यः
tapurvadhebhyaḥ
|
Ablative |
तपुर्वधात्
tapurvadhāt
|
तपुर्वधाभ्याम्
tapurvadhābhyām
|
तपुर्वधेभ्यः
tapurvadhebhyaḥ
|
Genitive |
तपुर्वधस्य
tapurvadhasya
|
तपुर्वधयोः
tapurvadhayoḥ
|
तपुर्वधानाम्
tapurvadhānām
|
Locative |
तपुर्वधे
tapurvadhe
|
तपुर्वधयोः
tapurvadhayoḥ
|
तपुर्वधेषु
tapurvadheṣu
|