| Singular | Dual | Plural |
Nominativo |
तपुर्वधम्
tapurvadham
|
तपुर्वधे
tapurvadhe
|
तपुर्वधानि
tapurvadhāni
|
Vocativo |
तपुर्वध
tapurvadha
|
तपुर्वधे
tapurvadhe
|
तपुर्वधानि
tapurvadhāni
|
Acusativo |
तपुर्वधम्
tapurvadham
|
तपुर्वधे
tapurvadhe
|
तपुर्वधानि
tapurvadhāni
|
Instrumental |
तपुर्वधेन
tapurvadhena
|
तपुर्वधाभ्याम्
tapurvadhābhyām
|
तपुर्वधैः
tapurvadhaiḥ
|
Dativo |
तपुर्वधाय
tapurvadhāya
|
तपुर्वधाभ्याम्
tapurvadhābhyām
|
तपुर्वधेभ्यः
tapurvadhebhyaḥ
|
Ablativo |
तपुर्वधात्
tapurvadhāt
|
तपुर्वधाभ्याम्
tapurvadhābhyām
|
तपुर्वधेभ्यः
tapurvadhebhyaḥ
|
Genitivo |
तपुर्वधस्य
tapurvadhasya
|
तपुर्वधयोः
tapurvadhayoḥ
|
तपुर्वधानाम्
tapurvadhānām
|
Locativo |
तपुर्वधे
tapurvadhe
|
तपुर्वधयोः
tapurvadhayoḥ
|
तपुर्वधेषु
tapurvadheṣu
|