| Singular | Dual | Plural |
Nominative |
तपोगच्छः
tapogacchaḥ
|
तपोगच्छौ
tapogacchau
|
तपोगच्छाः
tapogacchāḥ
|
Vocative |
तपोगच्छ
tapogaccha
|
तपोगच्छौ
tapogacchau
|
तपोगच्छाः
tapogacchāḥ
|
Accusative |
तपोगच्छम्
tapogaccham
|
तपोगच्छौ
tapogacchau
|
तपोगच्छान्
tapogacchān
|
Instrumental |
तपोगच्छेन
tapogacchena
|
तपोगच्छाभ्याम्
tapogacchābhyām
|
तपोगच्छैः
tapogacchaiḥ
|
Dative |
तपोगच्छाय
tapogacchāya
|
तपोगच्छाभ्याम्
tapogacchābhyām
|
तपोगच्छेभ्यः
tapogacchebhyaḥ
|
Ablative |
तपोगच्छात्
tapogacchāt
|
तपोगच्छाभ्याम्
tapogacchābhyām
|
तपोगच्छेभ्यः
tapogacchebhyaḥ
|
Genitive |
तपोगच्छस्य
tapogacchasya
|
तपोगच्छयोः
tapogacchayoḥ
|
तपोगच्छानाम्
tapogacchānām
|
Locative |
तपोगच्छे
tapogacche
|
तपोगच्छयोः
tapogacchayoḥ
|
तपोगच्छेषु
tapogaccheṣu
|