| Singular | Dual | Plural |
Nominativo |
तपोगच्छः
tapogacchaḥ
|
तपोगच्छौ
tapogacchau
|
तपोगच्छाः
tapogacchāḥ
|
Vocativo |
तपोगच्छ
tapogaccha
|
तपोगच्छौ
tapogacchau
|
तपोगच्छाः
tapogacchāḥ
|
Acusativo |
तपोगच्छम्
tapogaccham
|
तपोगच्छौ
tapogacchau
|
तपोगच्छान्
tapogacchān
|
Instrumental |
तपोगच्छेन
tapogacchena
|
तपोगच्छाभ्याम्
tapogacchābhyām
|
तपोगच्छैः
tapogacchaiḥ
|
Dativo |
तपोगच्छाय
tapogacchāya
|
तपोगच्छाभ्याम्
tapogacchābhyām
|
तपोगच्छेभ्यः
tapogacchebhyaḥ
|
Ablativo |
तपोगच्छात्
tapogacchāt
|
तपोगच्छाभ्याम्
tapogacchābhyām
|
तपोगच्छेभ्यः
tapogacchebhyaḥ
|
Genitivo |
तपोगच्छस्य
tapogacchasya
|
तपोगच्छयोः
tapogacchayoḥ
|
तपोगच्छानाम्
tapogacchānām
|
Locativo |
तपोगच्छे
tapogacche
|
तपोगच्छयोः
tapogacchayoḥ
|
तपोगच्छेषु
tapogaccheṣu
|