Singular | Dual | Plural | |
Nominative |
तपोदानम्
tapodānam |
तपोदाने
tapodāne |
तपोदानानि
tapodānāni |
Vocative |
तपोदान
tapodāna |
तपोदाने
tapodāne |
तपोदानानि
tapodānāni |
Accusative |
तपोदानम्
tapodānam |
तपोदाने
tapodāne |
तपोदानानि
tapodānāni |
Instrumental |
तपोदानेन
tapodānena |
तपोदानाभ्याम्
tapodānābhyām |
तपोदानैः
tapodānaiḥ |
Dative |
तपोदानाय
tapodānāya |
तपोदानाभ्याम्
tapodānābhyām |
तपोदानेभ्यः
tapodānebhyaḥ |
Ablative |
तपोदानात्
tapodānāt |
तपोदानाभ्याम्
tapodānābhyām |
तपोदानेभ्यः
tapodānebhyaḥ |
Genitive |
तपोदानस्य
tapodānasya |
तपोदानयोः
tapodānayoḥ |
तपोदानानाम्
tapodānānām |
Locative |
तपोदाने
tapodāne |
तपोदानयोः
tapodānayoḥ |
तपोदानेषु
tapodāneṣu |