Singular | Dual | Plural | |
Nominativo |
तपोदानम्
tapodānam |
तपोदाने
tapodāne |
तपोदानानि
tapodānāni |
Vocativo |
तपोदान
tapodāna |
तपोदाने
tapodāne |
तपोदानानि
tapodānāni |
Acusativo |
तपोदानम्
tapodānam |
तपोदाने
tapodāne |
तपोदानानि
tapodānāni |
Instrumental |
तपोदानेन
tapodānena |
तपोदानाभ्याम्
tapodānābhyām |
तपोदानैः
tapodānaiḥ |
Dativo |
तपोदानाय
tapodānāya |
तपोदानाभ्याम्
tapodānābhyām |
तपोदानेभ्यः
tapodānebhyaḥ |
Ablativo |
तपोदानात्
tapodānāt |
तपोदानाभ्याम्
tapodānābhyām |
तपोदानेभ्यः
tapodānebhyaḥ |
Genitivo |
तपोदानस्य
tapodānasya |
तपोदानयोः
tapodānayoḥ |
तपोदानानाम्
tapodānānām |
Locativo |
तपोदाने
tapodāne |
तपोदानयोः
tapodānayoḥ |
तपोदानेषु
tapodāneṣu |