Singular | Dual | Plural | |
Nominative |
तपोधना
tapodhanā |
तपोधने
tapodhane |
तपोधनाः
tapodhanāḥ |
Vocative |
तपोधने
tapodhane |
तपोधने
tapodhane |
तपोधनाः
tapodhanāḥ |
Accusative |
तपोधनाम्
tapodhanām |
तपोधने
tapodhane |
तपोधनाः
tapodhanāḥ |
Instrumental |
तपोधनया
tapodhanayā |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनाभिः
tapodhanābhiḥ |
Dative |
तपोधनायै
tapodhanāyai |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनाभ्यः
tapodhanābhyaḥ |
Ablative |
तपोधनायाः
tapodhanāyāḥ |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनाभ्यः
tapodhanābhyaḥ |
Genitive |
तपोधनायाः
tapodhanāyāḥ |
तपोधनयोः
tapodhanayoḥ |
तपोधनानाम्
tapodhanānām |
Locative |
तपोधनायाम्
tapodhanāyām |
तपोधनयोः
tapodhanayoḥ |
तपोधनासु
tapodhanāsu |