Singular | Dual | Plural | |
Nominativo |
तपोधना
tapodhanā |
तपोधने
tapodhane |
तपोधनाः
tapodhanāḥ |
Vocativo |
तपोधने
tapodhane |
तपोधने
tapodhane |
तपोधनाः
tapodhanāḥ |
Acusativo |
तपोधनाम्
tapodhanām |
तपोधने
tapodhane |
तपोधनाः
tapodhanāḥ |
Instrumental |
तपोधनया
tapodhanayā |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनाभिः
tapodhanābhiḥ |
Dativo |
तपोधनायै
tapodhanāyai |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनाभ्यः
tapodhanābhyaḥ |
Ablativo |
तपोधनायाः
tapodhanāyāḥ |
तपोधनाभ्याम्
tapodhanābhyām |
तपोधनाभ्यः
tapodhanābhyaḥ |
Genitivo |
तपोधनायाः
tapodhanāyāḥ |
तपोधनयोः
tapodhanayoḥ |
तपोधनानाम्
tapodhanānām |
Locativo |
तपोधनायाम्
tapodhanāyām |
तपोधनयोः
tapodhanayoḥ |
तपोधनासु
tapodhanāsu |