| Singular | Dual | Plural |
Nominative |
तपोधृतिः
tapodhṛtiḥ
|
तपोधृती
tapodhṛtī
|
तपोधृतयः
tapodhṛtayaḥ
|
Vocative |
तपोधृते
tapodhṛte
|
तपोधृती
tapodhṛtī
|
तपोधृतयः
tapodhṛtayaḥ
|
Accusative |
तपोधृतिम्
tapodhṛtim
|
तपोधृती
tapodhṛtī
|
तपोधृतीन्
tapodhṛtīn
|
Instrumental |
तपोधृतिना
tapodhṛtinā
|
तपोधृतिभ्याम्
tapodhṛtibhyām
|
तपोधृतिभिः
tapodhṛtibhiḥ
|
Dative |
तपोधृतये
tapodhṛtaye
|
तपोधृतिभ्याम्
tapodhṛtibhyām
|
तपोधृतिभ्यः
tapodhṛtibhyaḥ
|
Ablative |
तपोधृतेः
tapodhṛteḥ
|
तपोधृतिभ्याम्
tapodhṛtibhyām
|
तपोधृतिभ्यः
tapodhṛtibhyaḥ
|
Genitive |
तपोधृतेः
tapodhṛteḥ
|
तपोधृत्योः
tapodhṛtyoḥ
|
तपोधृतीनाम्
tapodhṛtīnām
|
Locative |
तपोधृतौ
tapodhṛtau
|
तपोधृत्योः
tapodhṛtyoḥ
|
तपोधृतिषु
tapodhṛtiṣu
|