| Singular | Dual | Plural |
Nominativo |
तपोधृतिः
tapodhṛtiḥ
|
तपोधृती
tapodhṛtī
|
तपोधृतयः
tapodhṛtayaḥ
|
Vocativo |
तपोधृते
tapodhṛte
|
तपोधृती
tapodhṛtī
|
तपोधृतयः
tapodhṛtayaḥ
|
Acusativo |
तपोधृतिम्
tapodhṛtim
|
तपोधृती
tapodhṛtī
|
तपोधृतीन्
tapodhṛtīn
|
Instrumental |
तपोधृतिना
tapodhṛtinā
|
तपोधृतिभ्याम्
tapodhṛtibhyām
|
तपोधृतिभिः
tapodhṛtibhiḥ
|
Dativo |
तपोधृतये
tapodhṛtaye
|
तपोधृतिभ्याम्
tapodhṛtibhyām
|
तपोधृतिभ्यः
tapodhṛtibhyaḥ
|
Ablativo |
तपोधृतेः
tapodhṛteḥ
|
तपोधृतिभ्याम्
tapodhṛtibhyām
|
तपोधृतिभ्यः
tapodhṛtibhyaḥ
|
Genitivo |
तपोधृतेः
tapodhṛteḥ
|
तपोधृत्योः
tapodhṛtyoḥ
|
तपोधृतीनाम्
tapodhṛtīnām
|
Locativo |
तपोधृतौ
tapodhṛtau
|
तपोधृत्योः
tapodhṛtyoḥ
|
तपोधृतिषु
tapodhṛtiṣu
|