Sanskrit tools

Sanskrit declension


Declension of तपोनुभाव taponubhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तपोनुभावः taponubhāvaḥ
तपोनुभावौ taponubhāvau
तपोनुभावाः taponubhāvāḥ
Vocative तपोनुभाव taponubhāva
तपोनुभावौ taponubhāvau
तपोनुभावाः taponubhāvāḥ
Accusative तपोनुभावम् taponubhāvam
तपोनुभावौ taponubhāvau
तपोनुभावान् taponubhāvān
Instrumental तपोनुभावेन taponubhāvena
तपोनुभावाभ्याम् taponubhāvābhyām
तपोनुभावैः taponubhāvaiḥ
Dative तपोनुभावाय taponubhāvāya
तपोनुभावाभ्याम् taponubhāvābhyām
तपोनुभावेभ्यः taponubhāvebhyaḥ
Ablative तपोनुभावात् taponubhāvāt
तपोनुभावाभ्याम् taponubhāvābhyām
तपोनुभावेभ्यः taponubhāvebhyaḥ
Genitive तपोनुभावस्य taponubhāvasya
तपोनुभावयोः taponubhāvayoḥ
तपोनुभावानाम् taponubhāvānām
Locative तपोनुभावे taponubhāve
तपोनुभावयोः taponubhāvayoḥ
तपोनुभावेषु taponubhāveṣu