| Singular | Dual | Plural |
Nominative |
तपोनुभावः
taponubhāvaḥ
|
तपोनुभावौ
taponubhāvau
|
तपोनुभावाः
taponubhāvāḥ
|
Vocative |
तपोनुभाव
taponubhāva
|
तपोनुभावौ
taponubhāvau
|
तपोनुभावाः
taponubhāvāḥ
|
Accusative |
तपोनुभावम्
taponubhāvam
|
तपोनुभावौ
taponubhāvau
|
तपोनुभावान्
taponubhāvān
|
Instrumental |
तपोनुभावेन
taponubhāvena
|
तपोनुभावाभ्याम्
taponubhāvābhyām
|
तपोनुभावैः
taponubhāvaiḥ
|
Dative |
तपोनुभावाय
taponubhāvāya
|
तपोनुभावाभ्याम्
taponubhāvābhyām
|
तपोनुभावेभ्यः
taponubhāvebhyaḥ
|
Ablative |
तपोनुभावात्
taponubhāvāt
|
तपोनुभावाभ्याम्
taponubhāvābhyām
|
तपोनुभावेभ्यः
taponubhāvebhyaḥ
|
Genitive |
तपोनुभावस्य
taponubhāvasya
|
तपोनुभावयोः
taponubhāvayoḥ
|
तपोनुभावानाम्
taponubhāvānām
|
Locative |
तपोनुभावे
taponubhāve
|
तपोनुभावयोः
taponubhāvayoḥ
|
तपोनुभावेषु
taponubhāveṣu
|