Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तपोनुभाव taponubhāva, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तपोनुभावः taponubhāvaḥ
तपोनुभावौ taponubhāvau
तपोनुभावाः taponubhāvāḥ
Vocativo तपोनुभाव taponubhāva
तपोनुभावौ taponubhāvau
तपोनुभावाः taponubhāvāḥ
Acusativo तपोनुभावम् taponubhāvam
तपोनुभावौ taponubhāvau
तपोनुभावान् taponubhāvān
Instrumental तपोनुभावेन taponubhāvena
तपोनुभावाभ्याम् taponubhāvābhyām
तपोनुभावैः taponubhāvaiḥ
Dativo तपोनुभावाय taponubhāvāya
तपोनुभावाभ्याम् taponubhāvābhyām
तपोनुभावेभ्यः taponubhāvebhyaḥ
Ablativo तपोनुभावात् taponubhāvāt
तपोनुभावाभ्याम् taponubhāvābhyām
तपोनुभावेभ्यः taponubhāvebhyaḥ
Genitivo तपोनुभावस्य taponubhāvasya
तपोनुभावयोः taponubhāvayoḥ
तपोनुभावानाम् taponubhāvānām
Locativo तपोनुभावे taponubhāve
तपोनुभावयोः taponubhāvayoḥ
तपोनुभावेषु taponubhāveṣu