| Singular | Dual | Plural |
Nominative |
तपोयज्ञा
tapoyajñā
|
तपोयज्ञे
tapoyajñe
|
तपोयज्ञाः
tapoyajñāḥ
|
Vocative |
तपोयज्ञे
tapoyajñe
|
तपोयज्ञे
tapoyajñe
|
तपोयज्ञाः
tapoyajñāḥ
|
Accusative |
तपोयज्ञाम्
tapoyajñām
|
तपोयज्ञे
tapoyajñe
|
तपोयज्ञाः
tapoyajñāḥ
|
Instrumental |
तपोयज्ञया
tapoyajñayā
|
तपोयज्ञाभ्याम्
tapoyajñābhyām
|
तपोयज्ञाभिः
tapoyajñābhiḥ
|
Dative |
तपोयज्ञायै
tapoyajñāyai
|
तपोयज्ञाभ्याम्
tapoyajñābhyām
|
तपोयज्ञाभ्यः
tapoyajñābhyaḥ
|
Ablative |
तपोयज्ञायाः
tapoyajñāyāḥ
|
तपोयज्ञाभ्याम्
tapoyajñābhyām
|
तपोयज्ञाभ्यः
tapoyajñābhyaḥ
|
Genitive |
तपोयज्ञायाः
tapoyajñāyāḥ
|
तपोयज्ञयोः
tapoyajñayoḥ
|
तपोयज्ञानाम्
tapoyajñānām
|
Locative |
तपोयज्ञायाम्
tapoyajñāyām
|
तपोयज्ञयोः
tapoyajñayoḥ
|
तपोयज्ञासु
tapoyajñāsu
|