| Singular | Dual | Plural |
Nominativo |
तपोयज्ञा
tapoyajñā
|
तपोयज्ञे
tapoyajñe
|
तपोयज्ञाः
tapoyajñāḥ
|
Vocativo |
तपोयज्ञे
tapoyajñe
|
तपोयज्ञे
tapoyajñe
|
तपोयज्ञाः
tapoyajñāḥ
|
Acusativo |
तपोयज्ञाम्
tapoyajñām
|
तपोयज्ञे
tapoyajñe
|
तपोयज्ञाः
tapoyajñāḥ
|
Instrumental |
तपोयज्ञया
tapoyajñayā
|
तपोयज्ञाभ्याम्
tapoyajñābhyām
|
तपोयज्ञाभिः
tapoyajñābhiḥ
|
Dativo |
तपोयज्ञायै
tapoyajñāyai
|
तपोयज्ञाभ्याम्
tapoyajñābhyām
|
तपोयज्ञाभ्यः
tapoyajñābhyaḥ
|
Ablativo |
तपोयज्ञायाः
tapoyajñāyāḥ
|
तपोयज्ञाभ्याम्
tapoyajñābhyām
|
तपोयज्ञाभ्यः
tapoyajñābhyaḥ
|
Genitivo |
तपोयज्ञायाः
tapoyajñāyāḥ
|
तपोयज्ञयोः
tapoyajñayoḥ
|
तपोयज्ञानाम्
tapoyajñānām
|
Locativo |
तपोयज्ञायाम्
tapoyajñāyām
|
तपोयज्ञयोः
tapoyajñayoḥ
|
तपोयज्ञासु
tapoyajñāsu
|