Singular | Dual | Plural | |
Nominative |
तपोरता
taporatā |
तपोरते
taporate |
तपोरताः
taporatāḥ |
Vocative |
तपोरते
taporate |
तपोरते
taporate |
तपोरताः
taporatāḥ |
Accusative |
तपोरताम्
taporatām |
तपोरते
taporate |
तपोरताः
taporatāḥ |
Instrumental |
तपोरतया
taporatayā |
तपोरताभ्याम्
taporatābhyām |
तपोरताभिः
taporatābhiḥ |
Dative |
तपोरतायै
taporatāyai |
तपोरताभ्याम्
taporatābhyām |
तपोरताभ्यः
taporatābhyaḥ |
Ablative |
तपोरतायाः
taporatāyāḥ |
तपोरताभ्याम्
taporatābhyām |
तपोरताभ्यः
taporatābhyaḥ |
Genitive |
तपोरतायाः
taporatāyāḥ |
तपोरतयोः
taporatayoḥ |
तपोरतानाम्
taporatānām |
Locative |
तपोरतायाम्
taporatāyām |
तपोरतयोः
taporatayoḥ |
तपोरतासु
taporatāsu |