Singular | Dual | Plural | |
Nominativo |
तपोरता
taporatā |
तपोरते
taporate |
तपोरताः
taporatāḥ |
Vocativo |
तपोरते
taporate |
तपोरते
taporate |
तपोरताः
taporatāḥ |
Acusativo |
तपोरताम्
taporatām |
तपोरते
taporate |
तपोरताः
taporatāḥ |
Instrumental |
तपोरतया
taporatayā |
तपोरताभ्याम्
taporatābhyām |
तपोरताभिः
taporatābhiḥ |
Dativo |
तपोरतायै
taporatāyai |
तपोरताभ्याम्
taporatābhyām |
तपोरताभ्यः
taporatābhyaḥ |
Ablativo |
तपोरतायाः
taporatāyāḥ |
तपोरताभ्याम्
taporatābhyām |
तपोरताभ्यः
taporatābhyaḥ |
Genitivo |
तपोरतायाः
taporatāyāḥ |
तपोरतयोः
taporatayoḥ |
तपोरतानाम्
taporatānām |
Locativo |
तपोरतायाम्
taporatāyām |
तपोरतयोः
taporatayoḥ |
तपोरतासु
taporatāsu |