Singular | Dual | Plural | |
Nominative |
तपोरतम्
taporatam |
तपोरते
taporate |
तपोरतानि
taporatāni |
Vocative |
तपोरत
taporata |
तपोरते
taporate |
तपोरतानि
taporatāni |
Accusative |
तपोरतम्
taporatam |
तपोरते
taporate |
तपोरतानि
taporatāni |
Instrumental |
तपोरतेन
taporatena |
तपोरताभ्याम्
taporatābhyām |
तपोरतैः
taporataiḥ |
Dative |
तपोरताय
taporatāya |
तपोरताभ्याम्
taporatābhyām |
तपोरतेभ्यः
taporatebhyaḥ |
Ablative |
तपोरतात्
taporatāt |
तपोरताभ्याम्
taporatābhyām |
तपोरतेभ्यः
taporatebhyaḥ |
Genitive |
तपोरतस्य
taporatasya |
तपोरतयोः
taporatayoḥ |
तपोरतानाम्
taporatānām |
Locative |
तपोरते
taporate |
तपोरतयोः
taporatayoḥ |
तपोरतेषु
taporateṣu |