Singular | Dual | Plural | |
Nominativo |
तपोरतम्
taporatam |
तपोरते
taporate |
तपोरतानि
taporatāni |
Vocativo |
तपोरत
taporata |
तपोरते
taporate |
तपोरतानि
taporatāni |
Acusativo |
तपोरतम्
taporatam |
तपोरते
taporate |
तपोरतानि
taporatāni |
Instrumental |
तपोरतेन
taporatena |
तपोरताभ्याम्
taporatābhyām |
तपोरतैः
taporataiḥ |
Dativo |
तपोरताय
taporatāya |
तपोरताभ्याम्
taporatābhyām |
तपोरतेभ्यः
taporatebhyaḥ |
Ablativo |
तपोरतात्
taporatāt |
तपोरताभ्याम्
taporatābhyām |
तपोरतेभ्यः
taporatebhyaḥ |
Genitivo |
तपोरतस्य
taporatasya |
तपोरतयोः
taporatayoḥ |
तपोरतानाम्
taporatānām |
Locativo |
तपोरते
taporate |
तपोरतयोः
taporatayoḥ |
तपोरतेषु
taporateṣu |