Singular | Dual | Plural | |
Nominative |
तपोवना
tapovanā |
तपोवने
tapovane |
तपोवनाः
tapovanāḥ |
Vocative |
तपोवने
tapovane |
तपोवने
tapovane |
तपोवनाः
tapovanāḥ |
Accusative |
तपोवनाम्
tapovanām |
तपोवने
tapovane |
तपोवनाः
tapovanāḥ |
Instrumental |
तपोवनया
tapovanayā |
तपोवनाभ्याम्
tapovanābhyām |
तपोवनाभिः
tapovanābhiḥ |
Dative |
तपोवनायै
tapovanāyai |
तपोवनाभ्याम्
tapovanābhyām |
तपोवनाभ्यः
tapovanābhyaḥ |
Ablative |
तपोवनायाः
tapovanāyāḥ |
तपोवनाभ्याम्
tapovanābhyām |
तपोवनाभ्यः
tapovanābhyaḥ |
Genitive |
तपोवनायाः
tapovanāyāḥ |
तपोवनयोः
tapovanayoḥ |
तपोवनानाम्
tapovanānām |
Locative |
तपोवनायाम्
tapovanāyām |
तपोवनयोः
tapovanayoḥ |
तपोवनासु
tapovanāsu |