Singular | Dual | Plural | |
Nominativo |
तपोवना
tapovanā |
तपोवने
tapovane |
तपोवनाः
tapovanāḥ |
Vocativo |
तपोवने
tapovane |
तपोवने
tapovane |
तपोवनाः
tapovanāḥ |
Acusativo |
तपोवनाम्
tapovanām |
तपोवने
tapovane |
तपोवनाः
tapovanāḥ |
Instrumental |
तपोवनया
tapovanayā |
तपोवनाभ्याम्
tapovanābhyām |
तपोवनाभिः
tapovanābhiḥ |
Dativo |
तपोवनायै
tapovanāyai |
तपोवनाभ्याम्
tapovanābhyām |
तपोवनाभ्यः
tapovanābhyaḥ |
Ablativo |
तपोवनायाः
tapovanāyāḥ |
तपोवनाभ्याम्
tapovanābhyām |
तपोवनाभ्यः
tapovanābhyaḥ |
Genitivo |
तपोवनायाः
tapovanāyāḥ |
तपोवनयोः
tapovanayoḥ |
तपोवनानाम्
tapovanānām |
Locativo |
तपोवनायाम्
tapovanāyām |
तपोवनयोः
tapovanayoḥ |
तपोवनासु
tapovanāsu |