Singular | Dual | Plural | |
Nominative |
तप्ता
taptā |
तप्ते
tapte |
तप्ताः
taptāḥ |
Vocative |
तप्ते
tapte |
तप्ते
tapte |
तप्ताः
taptāḥ |
Accusative |
तप्ताम्
taptām |
तप्ते
tapte |
तप्ताः
taptāḥ |
Instrumental |
तप्तया
taptayā |
तप्ताभ्याम्
taptābhyām |
तप्ताभिः
taptābhiḥ |
Dative |
तप्तायै
taptāyai |
तप्ताभ्याम्
taptābhyām |
तप्ताभ्यः
taptābhyaḥ |
Ablative |
तप्तायाः
taptāyāḥ |
तप्ताभ्याम्
taptābhyām |
तप्ताभ्यः
taptābhyaḥ |
Genitive |
तप्तायाः
taptāyāḥ |
तप्तयोः
taptayoḥ |
तप्तानाम्
taptānām |
Locative |
तप्तायाम्
taptāyām |
तप्तयोः
taptayoḥ |
तप्तासु
taptāsu |