Singular | Dual | Plural | |
Nominativo |
तप्ता
taptā |
तप्ते
tapte |
तप्ताः
taptāḥ |
Vocativo |
तप्ते
tapte |
तप्ते
tapte |
तप्ताः
taptāḥ |
Acusativo |
तप्ताम्
taptām |
तप्ते
tapte |
तप्ताः
taptāḥ |
Instrumental |
तप्तया
taptayā |
तप्ताभ्याम्
taptābhyām |
तप्ताभिः
taptābhiḥ |
Dativo |
तप्तायै
taptāyai |
तप्ताभ्याम्
taptābhyām |
तप्ताभ्यः
taptābhyaḥ |
Ablativo |
तप्तायाः
taptāyāḥ |
तप्ताभ्याम्
taptābhyām |
तप्ताभ्यः
taptābhyaḥ |
Genitivo |
तप्तायाः
taptāyāḥ |
तप्तयोः
taptayoḥ |
तप्तानाम्
taptānām |
Locativo |
तप्तायाम्
taptāyām |
तप्तयोः
taptayoḥ |
तप्तासु
taptāsu |