| Singular | Dual | Plural |
Nominative |
तप्तकूपः
taptakūpaḥ
|
तप्तकूपौ
taptakūpau
|
तप्तकूपाः
taptakūpāḥ
|
Vocative |
तप्तकूप
taptakūpa
|
तप्तकूपौ
taptakūpau
|
तप्तकूपाः
taptakūpāḥ
|
Accusative |
तप्तकूपम्
taptakūpam
|
तप्तकूपौ
taptakūpau
|
तप्तकूपान्
taptakūpān
|
Instrumental |
तप्तकूपेन
taptakūpena
|
तप्तकूपाभ्याम्
taptakūpābhyām
|
तप्तकूपैः
taptakūpaiḥ
|
Dative |
तप्तकूपाय
taptakūpāya
|
तप्तकूपाभ्याम्
taptakūpābhyām
|
तप्तकूपेभ्यः
taptakūpebhyaḥ
|
Ablative |
तप्तकूपात्
taptakūpāt
|
तप्तकूपाभ्याम्
taptakūpābhyām
|
तप्तकूपेभ्यः
taptakūpebhyaḥ
|
Genitive |
तप्तकूपस्य
taptakūpasya
|
तप्तकूपयोः
taptakūpayoḥ
|
तप्तकूपानाम्
taptakūpānām
|
Locative |
तप्तकूपे
taptakūpe
|
तप्तकूपयोः
taptakūpayoḥ
|
तप्तकूपेषु
taptakūpeṣu
|