| Singular | Dual | Plural |
Nominativo |
तप्तकूपः
taptakūpaḥ
|
तप्तकूपौ
taptakūpau
|
तप्तकूपाः
taptakūpāḥ
|
Vocativo |
तप्तकूप
taptakūpa
|
तप्तकूपौ
taptakūpau
|
तप्तकूपाः
taptakūpāḥ
|
Acusativo |
तप्तकूपम्
taptakūpam
|
तप्तकूपौ
taptakūpau
|
तप्तकूपान्
taptakūpān
|
Instrumental |
तप्तकूपेन
taptakūpena
|
तप्तकूपाभ्याम्
taptakūpābhyām
|
तप्तकूपैः
taptakūpaiḥ
|
Dativo |
तप्तकूपाय
taptakūpāya
|
तप्तकूपाभ्याम्
taptakūpābhyām
|
तप्तकूपेभ्यः
taptakūpebhyaḥ
|
Ablativo |
तप्तकूपात्
taptakūpāt
|
तप्तकूपाभ्याम्
taptakūpābhyām
|
तप्तकूपेभ्यः
taptakūpebhyaḥ
|
Genitivo |
तप्तकूपस्य
taptakūpasya
|
तप्तकूपयोः
taptakūpayoḥ
|
तप्तकूपानाम्
taptakūpānām
|
Locativo |
तप्तकूपे
taptakūpe
|
तप्तकूपयोः
taptakūpayoḥ
|
तप्तकूपेषु
taptakūpeṣu
|