Singular | Dual | Plural | |
Nominative |
तप्ततपः
taptatapaḥ |
तप्ततपसी
taptatapasī |
तप्ततपांसि
taptatapāṁsi |
Vocative |
तप्ततपः
taptatapaḥ |
तप्ततपसी
taptatapasī |
तप्ततपांसि
taptatapāṁsi |
Accusative |
तप्ततपः
taptatapaḥ |
तप्ततपसी
taptatapasī |
तप्ततपांसि
taptatapāṁsi |
Instrumental |
तप्ततपसा
taptatapasā |
तप्ततपोभ्याम्
taptatapobhyām |
तप्ततपोभिः
taptatapobhiḥ |
Dative |
तप्ततपसे
taptatapase |
तप्ततपोभ्याम्
taptatapobhyām |
तप्ततपोभ्यः
taptatapobhyaḥ |
Ablative |
तप्ततपसः
taptatapasaḥ |
तप्ततपोभ्याम्
taptatapobhyām |
तप्ततपोभ्यः
taptatapobhyaḥ |
Genitive |
तप्ततपसः
taptatapasaḥ |
तप्ततपसोः
taptatapasoḥ |
तप्ततपसाम्
taptatapasām |
Locative |
तप्ततपसि
taptatapasi |
तप्ततपसोः
taptatapasoḥ |
तप्ततपःसु
taptatapaḥsu तप्ततपस्सु taptatapassu |