Singular | Dual | Plural | |
Nominativo |
तप्ततपः
taptatapaḥ |
तप्ततपसी
taptatapasī |
तप्ततपांसि
taptatapāṁsi |
Vocativo |
तप्ततपः
taptatapaḥ |
तप्ततपसी
taptatapasī |
तप्ततपांसि
taptatapāṁsi |
Acusativo |
तप्ततपः
taptatapaḥ |
तप्ततपसी
taptatapasī |
तप्ततपांसि
taptatapāṁsi |
Instrumental |
तप्ततपसा
taptatapasā |
तप्ततपोभ्याम्
taptatapobhyām |
तप्ततपोभिः
taptatapobhiḥ |
Dativo |
तप्ततपसे
taptatapase |
तप्ततपोभ्याम्
taptatapobhyām |
तप्ततपोभ्यः
taptatapobhyaḥ |
Ablativo |
तप्ततपसः
taptatapasaḥ |
तप्ततपोभ्याम्
taptatapobhyām |
तप्ततपोभ्यः
taptatapobhyaḥ |
Genitivo |
तप्ततपसः
taptatapasaḥ |
तप्ततपसोः
taptatapasoḥ |
तप्ततपसाम्
taptatapasām |
Locativo |
तप्ततपसि
taptatapasi |
तप्ततपसोः
taptatapasoḥ |
तप्ततपःसु
taptatapaḥsu तप्ततपस्सु taptatapassu |