Sanskrit tools

Sanskrit declension


Declension of तप्ततप्त taptatapta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तप्ततप्तम् taptataptam
तप्ततप्ते taptatapte
तप्ततप्तानि taptataptāni
Vocative तप्ततप्त taptatapta
तप्ततप्ते taptatapte
तप्ततप्तानि taptataptāni
Accusative तप्ततप्तम् taptataptam
तप्ततप्ते taptatapte
तप्ततप्तानि taptataptāni
Instrumental तप्ततप्तेन taptataptena
तप्ततप्ताभ्याम् taptataptābhyām
तप्ततप्तैः taptataptaiḥ
Dative तप्ततप्ताय taptataptāya
तप्ततप्ताभ्याम् taptataptābhyām
तप्ततप्तेभ्यः taptataptebhyaḥ
Ablative तप्ततप्तात् taptataptāt
तप्ततप्ताभ्याम् taptataptābhyām
तप्ततप्तेभ्यः taptataptebhyaḥ
Genitive तप्ततप्तस्य taptataptasya
तप्ततप्तयोः taptataptayoḥ
तप्ततप्तानाम् taptataptānām
Locative तप्ततप्ते taptatapte
तप्ततप्तयोः taptataptayoḥ
तप्ततप्तेषु taptatapteṣu