| Singular | Dual | Plural |
Nominative |
तप्ततप्तम्
taptataptam
|
तप्ततप्ते
taptatapte
|
तप्ततप्तानि
taptataptāni
|
Vocative |
तप्ततप्त
taptatapta
|
तप्ततप्ते
taptatapte
|
तप्ततप्तानि
taptataptāni
|
Accusative |
तप्ततप्तम्
taptataptam
|
तप्ततप्ते
taptatapte
|
तप्ततप्तानि
taptataptāni
|
Instrumental |
तप्ततप्तेन
taptataptena
|
तप्ततप्ताभ्याम्
taptataptābhyām
|
तप्ततप्तैः
taptataptaiḥ
|
Dative |
तप्ततप्ताय
taptataptāya
|
तप्ततप्ताभ्याम्
taptataptābhyām
|
तप्ततप्तेभ्यः
taptataptebhyaḥ
|
Ablative |
तप्ततप्तात्
taptataptāt
|
तप्ततप्ताभ्याम्
taptataptābhyām
|
तप्ततप्तेभ्यः
taptataptebhyaḥ
|
Genitive |
तप्ततप्तस्य
taptataptasya
|
तप्ततप्तयोः
taptataptayoḥ
|
तप्ततप्तानाम्
taptataptānām
|
Locative |
तप्ततप्ते
taptatapte
|
तप्ततप्तयोः
taptataptayoḥ
|
तप्ततप्तेषु
taptatapteṣu
|