| Singular | Dual | Plural |
Nominativo |
तप्ततप्तम्
taptataptam
|
तप्ततप्ते
taptatapte
|
तप्ततप्तानि
taptataptāni
|
Vocativo |
तप्ततप्त
taptatapta
|
तप्ततप्ते
taptatapte
|
तप्ततप्तानि
taptataptāni
|
Acusativo |
तप्ततप्तम्
taptataptam
|
तप्ततप्ते
taptatapte
|
तप्ततप्तानि
taptataptāni
|
Instrumental |
तप्ततप्तेन
taptataptena
|
तप्ततप्ताभ्याम्
taptataptābhyām
|
तप्ततप्तैः
taptataptaiḥ
|
Dativo |
तप्ततप्ताय
taptataptāya
|
तप्ततप्ताभ्याम्
taptataptābhyām
|
तप्ततप्तेभ्यः
taptataptebhyaḥ
|
Ablativo |
तप्ततप्तात्
taptataptāt
|
तप्ततप्ताभ्याम्
taptataptābhyām
|
तप्ततप्तेभ्यः
taptataptebhyaḥ
|
Genitivo |
तप्ततप्तस्य
taptataptasya
|
तप्ततप्तयोः
taptataptayoḥ
|
तप्ततप्तानाम्
taptataptānām
|
Locativo |
तप्ततप्ते
taptatapte
|
तप्ततप्तयोः
taptataptayoḥ
|
तप्ततप्तेषु
taptatapteṣu
|