| Singular | Dual | Plural |
Nominative |
तप्तरहसम्
taptarahasam
|
तप्तरहसे
taptarahase
|
तप्तरहसानि
taptarahasāni
|
Vocative |
तप्तरहस
taptarahasa
|
तप्तरहसे
taptarahase
|
तप्तरहसानि
taptarahasāni
|
Accusative |
तप्तरहसम्
taptarahasam
|
तप्तरहसे
taptarahase
|
तप्तरहसानि
taptarahasāni
|
Instrumental |
तप्तरहसेन
taptarahasena
|
तप्तरहसाभ्याम्
taptarahasābhyām
|
तप्तरहसैः
taptarahasaiḥ
|
Dative |
तप्तरहसाय
taptarahasāya
|
तप्तरहसाभ्याम्
taptarahasābhyām
|
तप्तरहसेभ्यः
taptarahasebhyaḥ
|
Ablative |
तप्तरहसात्
taptarahasāt
|
तप्तरहसाभ्याम्
taptarahasābhyām
|
तप्तरहसेभ्यः
taptarahasebhyaḥ
|
Genitive |
तप्तरहसस्य
taptarahasasya
|
तप्तरहसयोः
taptarahasayoḥ
|
तप्तरहसानाम्
taptarahasānām
|
Locative |
तप्तरहसे
taptarahase
|
तप्तरहसयोः
taptarahasayoḥ
|
तप्तरहसेषु
taptarahaseṣu
|