| Singular | Dual | Plural |
Nominativo |
तप्तरहसम्
taptarahasam
|
तप्तरहसे
taptarahase
|
तप्तरहसानि
taptarahasāni
|
Vocativo |
तप्तरहस
taptarahasa
|
तप्तरहसे
taptarahase
|
तप्तरहसानि
taptarahasāni
|
Acusativo |
तप्तरहसम्
taptarahasam
|
तप्तरहसे
taptarahase
|
तप्तरहसानि
taptarahasāni
|
Instrumental |
तप्तरहसेन
taptarahasena
|
तप्तरहसाभ्याम्
taptarahasābhyām
|
तप्तरहसैः
taptarahasaiḥ
|
Dativo |
तप्तरहसाय
taptarahasāya
|
तप्तरहसाभ्याम्
taptarahasābhyām
|
तप्तरहसेभ्यः
taptarahasebhyaḥ
|
Ablativo |
तप्तरहसात्
taptarahasāt
|
तप्तरहसाभ्याम्
taptarahasābhyām
|
तप्तरहसेभ्यः
taptarahasebhyaḥ
|
Genitivo |
तप्तरहसस्य
taptarahasasya
|
तप्तरहसयोः
taptarahasayoḥ
|
तप्तरहसानाम्
taptarahasānām
|
Locativo |
तप्तरहसे
taptarahase
|
तप्तरहसयोः
taptarahasayoḥ
|
तप्तरहसेषु
taptarahaseṣu
|