| Singular | Dual | Plural |
Nominative |
तप्तवालुकः
taptavālukaḥ
|
तप्तवालुकौ
taptavālukau
|
तप्तवालुकाः
taptavālukāḥ
|
Vocative |
तप्तवालुक
taptavāluka
|
तप्तवालुकौ
taptavālukau
|
तप्तवालुकाः
taptavālukāḥ
|
Accusative |
तप्तवालुकम्
taptavālukam
|
तप्तवालुकौ
taptavālukau
|
तप्तवालुकान्
taptavālukān
|
Instrumental |
तप्तवालुकेन
taptavālukena
|
तप्तवालुकाभ्याम्
taptavālukābhyām
|
तप्तवालुकैः
taptavālukaiḥ
|
Dative |
तप्तवालुकाय
taptavālukāya
|
तप्तवालुकाभ्याम्
taptavālukābhyām
|
तप्तवालुकेभ्यः
taptavālukebhyaḥ
|
Ablative |
तप्तवालुकात्
taptavālukāt
|
तप्तवालुकाभ्याम्
taptavālukābhyām
|
तप्तवालुकेभ्यः
taptavālukebhyaḥ
|
Genitive |
तप्तवालुकस्य
taptavālukasya
|
तप्तवालुकयोः
taptavālukayoḥ
|
तप्तवालुकानाम्
taptavālukānām
|
Locative |
तप्तवालुके
taptavāluke
|
तप्तवालुकयोः
taptavālukayoḥ
|
तप्तवालुकेषु
taptavālukeṣu
|