| Singular | Dual | Plural |
Nominativo |
तप्तवालुकः
taptavālukaḥ
|
तप्तवालुकौ
taptavālukau
|
तप्तवालुकाः
taptavālukāḥ
|
Vocativo |
तप्तवालुक
taptavāluka
|
तप्तवालुकौ
taptavālukau
|
तप्तवालुकाः
taptavālukāḥ
|
Acusativo |
तप्तवालुकम्
taptavālukam
|
तप्तवालुकौ
taptavālukau
|
तप्तवालुकान्
taptavālukān
|
Instrumental |
तप्तवालुकेन
taptavālukena
|
तप्तवालुकाभ्याम्
taptavālukābhyām
|
तप्तवालुकैः
taptavālukaiḥ
|
Dativo |
तप्तवालुकाय
taptavālukāya
|
तप्तवालुकाभ्याम्
taptavālukābhyām
|
तप्तवालुकेभ्यः
taptavālukebhyaḥ
|
Ablativo |
तप्तवालुकात्
taptavālukāt
|
तप्तवालुकाभ्याम्
taptavālukābhyām
|
तप्तवालुकेभ्यः
taptavālukebhyaḥ
|
Genitivo |
तप्तवालुकस्य
taptavālukasya
|
तप्तवालुकयोः
taptavālukayoḥ
|
तप्तवालुकानाम्
taptavālukānām
|
Locativo |
तप्तवालुके
taptavāluke
|
तप्तवालुकयोः
taptavālukayoḥ
|
तप्तवालुकेषु
taptavālukeṣu
|