Sanskrit tools

Sanskrit declension


Declension of तप्तव्रता taptavratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तप्तव्रता taptavratā
तप्तव्रते taptavrate
तप्तव्रताः taptavratāḥ
Vocative तप्तव्रते taptavrate
तप्तव्रते taptavrate
तप्तव्रताः taptavratāḥ
Accusative तप्तव्रताम् taptavratām
तप्तव्रते taptavrate
तप्तव्रताः taptavratāḥ
Instrumental तप्तव्रतया taptavratayā
तप्तव्रताभ्याम् taptavratābhyām
तप्तव्रताभिः taptavratābhiḥ
Dative तप्तव्रतायै taptavratāyai
तप्तव्रताभ्याम् taptavratābhyām
तप्तव्रताभ्यः taptavratābhyaḥ
Ablative तप्तव्रतायाः taptavratāyāḥ
तप्तव्रताभ्याम् taptavratābhyām
तप्तव्रताभ्यः taptavratābhyaḥ
Genitive तप्तव्रतायाः taptavratāyāḥ
तप्तव्रतयोः taptavratayoḥ
तप्तव्रतानाम् taptavratānām
Locative तप्तव्रतायाम् taptavratāyām
तप्तव्रतयोः taptavratayoḥ
तप्तव्रतासु taptavratāsu