| Singular | Dual | Plural |
Nominativo |
तप्तव्रता
taptavratā
|
तप्तव्रते
taptavrate
|
तप्तव्रताः
taptavratāḥ
|
Vocativo |
तप्तव्रते
taptavrate
|
तप्तव्रते
taptavrate
|
तप्तव्रताः
taptavratāḥ
|
Acusativo |
तप्तव्रताम्
taptavratām
|
तप्तव्रते
taptavrate
|
तप्तव्रताः
taptavratāḥ
|
Instrumental |
तप्तव्रतया
taptavratayā
|
तप्तव्रताभ्याम्
taptavratābhyām
|
तप्तव्रताभिः
taptavratābhiḥ
|
Dativo |
तप्तव्रतायै
taptavratāyai
|
तप्तव्रताभ्याम्
taptavratābhyām
|
तप्तव्रताभ्यः
taptavratābhyaḥ
|
Ablativo |
तप्तव्रतायाः
taptavratāyāḥ
|
तप्तव्रताभ्याम्
taptavratābhyām
|
तप्तव्रताभ्यः
taptavratābhyaḥ
|
Genitivo |
तप्तव्रतायाः
taptavratāyāḥ
|
तप्तव्रतयोः
taptavratayoḥ
|
तप्तव्रतानाम्
taptavratānām
|
Locativo |
तप्तव्रतायाम्
taptavratāyām
|
तप्तव्रतयोः
taptavratayoḥ
|
तप्तव्रतासु
taptavratāsu
|