Sanskrit tools

Sanskrit declension


Declension of तप्तान्न taptānna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तप्तान्नम् taptānnam
तप्तान्ने taptānne
तप्तान्नानि taptānnāni
Vocative तप्तान्न taptānna
तप्तान्ने taptānne
तप्तान्नानि taptānnāni
Accusative तप्तान्नम् taptānnam
तप्तान्ने taptānne
तप्तान्नानि taptānnāni
Instrumental तप्तान्नेन taptānnena
तप्तान्नाभ्याम् taptānnābhyām
तप्तान्नैः taptānnaiḥ
Dative तप्तान्नाय taptānnāya
तप्तान्नाभ्याम् taptānnābhyām
तप्तान्नेभ्यः taptānnebhyaḥ
Ablative तप्तान्नात् taptānnāt
तप्तान्नाभ्याम् taptānnābhyām
तप्तान्नेभ्यः taptānnebhyaḥ
Genitive तप्तान्नस्य taptānnasya
तप्तान्नयोः taptānnayoḥ
तप्तान्नानाम् taptānnānām
Locative तप्तान्ने taptānne
तप्तान्नयोः taptānnayoḥ
तप्तान्नेषु taptānneṣu