| Singular | Dual | Plural |
Nominativo |
तप्तान्नम्
taptānnam
|
तप्तान्ने
taptānne
|
तप्तान्नानि
taptānnāni
|
Vocativo |
तप्तान्न
taptānna
|
तप्तान्ने
taptānne
|
तप्तान्नानि
taptānnāni
|
Acusativo |
तप्तान्नम्
taptānnam
|
तप्तान्ने
taptānne
|
तप्तान्नानि
taptānnāni
|
Instrumental |
तप्तान्नेन
taptānnena
|
तप्तान्नाभ्याम्
taptānnābhyām
|
तप्तान्नैः
taptānnaiḥ
|
Dativo |
तप्तान्नाय
taptānnāya
|
तप्तान्नाभ्याम्
taptānnābhyām
|
तप्तान्नेभ्यः
taptānnebhyaḥ
|
Ablativo |
तप्तान्नात्
taptānnāt
|
तप्तान्नाभ्याम्
taptānnābhyām
|
तप्तान्नेभ्यः
taptānnebhyaḥ
|
Genitivo |
तप्तान्नस्य
taptānnasya
|
तप्तान्नयोः
taptānnayoḥ
|
तप्तान्नानाम्
taptānnānām
|
Locativo |
तप्तान्ने
taptānne
|
तप्तान्नयोः
taptānnayoḥ
|
तप्तान्नेषु
taptānneṣu
|