| Singular | Dual | Plural |
Nominative |
तप्तोदकस्वामी
taptodakasvāmī
|
तप्तोदकस्वामिनौ
taptodakasvāminau
|
तप्तोदकस्वामिनः
taptodakasvāminaḥ
|
Vocative |
तप्तोदकस्वामिन्
taptodakasvāmin
|
तप्तोदकस्वामिनौ
taptodakasvāminau
|
तप्तोदकस्वामिनः
taptodakasvāminaḥ
|
Accusative |
तप्तोदकस्वामिनम्
taptodakasvāminam
|
तप्तोदकस्वामिनौ
taptodakasvāminau
|
तप्तोदकस्वामिनः
taptodakasvāminaḥ
|
Instrumental |
तप्तोदकस्वामिना
taptodakasvāminā
|
तप्तोदकस्वामिभ्याम्
taptodakasvāmibhyām
|
तप्तोदकस्वामिभिः
taptodakasvāmibhiḥ
|
Dative |
तप्तोदकस्वामिने
taptodakasvāmine
|
तप्तोदकस्वामिभ्याम्
taptodakasvāmibhyām
|
तप्तोदकस्वामिभ्यः
taptodakasvāmibhyaḥ
|
Ablative |
तप्तोदकस्वामिनः
taptodakasvāminaḥ
|
तप्तोदकस्वामिभ्याम्
taptodakasvāmibhyām
|
तप्तोदकस्वामिभ्यः
taptodakasvāmibhyaḥ
|
Genitive |
तप्तोदकस्वामिनः
taptodakasvāminaḥ
|
तप्तोदकस्वामिनोः
taptodakasvāminoḥ
|
तप्तोदकस्वामिनाम्
taptodakasvāminām
|
Locative |
तप्तोदकस्वामिनि
taptodakasvāmini
|
तप्तोदकस्वामिनोः
taptodakasvāminoḥ
|
तप्तोदकस्वामिषु
taptodakasvāmiṣu
|