| Singular | Dual | Plural |
Nominativo |
तप्तोदकस्वामी
taptodakasvāmī
|
तप्तोदकस्वामिनौ
taptodakasvāminau
|
तप्तोदकस्वामिनः
taptodakasvāminaḥ
|
Vocativo |
तप्तोदकस्वामिन्
taptodakasvāmin
|
तप्तोदकस्वामिनौ
taptodakasvāminau
|
तप्तोदकस्वामिनः
taptodakasvāminaḥ
|
Acusativo |
तप्तोदकस्वामिनम्
taptodakasvāminam
|
तप्तोदकस्वामिनौ
taptodakasvāminau
|
तप्तोदकस्वामिनः
taptodakasvāminaḥ
|
Instrumental |
तप्तोदकस्वामिना
taptodakasvāminā
|
तप्तोदकस्वामिभ्याम्
taptodakasvāmibhyām
|
तप्तोदकस्वामिभिः
taptodakasvāmibhiḥ
|
Dativo |
तप्तोदकस्वामिने
taptodakasvāmine
|
तप्तोदकस्वामिभ्याम्
taptodakasvāmibhyām
|
तप्तोदकस्वामिभ्यः
taptodakasvāmibhyaḥ
|
Ablativo |
तप्तोदकस्वामिनः
taptodakasvāminaḥ
|
तप्तोदकस्वामिभ्याम्
taptodakasvāmibhyām
|
तप्तोदकस्वामिभ्यः
taptodakasvāmibhyaḥ
|
Genitivo |
तप्तोदकस्वामिनः
taptodakasvāminaḥ
|
तप्तोदकस्वामिनोः
taptodakasvāminoḥ
|
तप्तोदकस्वामिनाम्
taptodakasvāminām
|
Locativo |
तप्तोदकस्वामिनि
taptodakasvāmini
|
तप्तोदकस्वामिनोः
taptodakasvāminoḥ
|
तप्तोदकस्वामिषु
taptodakasvāmiṣu
|