| Singular | Dual | Plural |
Nominative |
तप्तव्या
taptavyā
|
तप्तव्ये
taptavye
|
तप्तव्याः
taptavyāḥ
|
Vocative |
तप्तव्ये
taptavye
|
तप्तव्ये
taptavye
|
तप्तव्याः
taptavyāḥ
|
Accusative |
तप्तव्याम्
taptavyām
|
तप्तव्ये
taptavye
|
तप्तव्याः
taptavyāḥ
|
Instrumental |
तप्तव्यया
taptavyayā
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्याभिः
taptavyābhiḥ
|
Dative |
तप्तव्यायै
taptavyāyai
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्याभ्यः
taptavyābhyaḥ
|
Ablative |
तप्तव्यायाः
taptavyāyāḥ
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्याभ्यः
taptavyābhyaḥ
|
Genitive |
तप्तव्यायाः
taptavyāyāḥ
|
तप्तव्ययोः
taptavyayoḥ
|
तप्तव्यानाम्
taptavyānām
|
Locative |
तप्तव्यायाम्
taptavyāyām
|
तप्तव्ययोः
taptavyayoḥ
|
तप्तव्यासु
taptavyāsu
|