| Singular | Dual | Plural |
Nominativo |
तप्तव्या
taptavyā
|
तप्तव्ये
taptavye
|
तप्तव्याः
taptavyāḥ
|
Vocativo |
तप्तव्ये
taptavye
|
तप्तव्ये
taptavye
|
तप्तव्याः
taptavyāḥ
|
Acusativo |
तप्तव्याम्
taptavyām
|
तप्तव्ये
taptavye
|
तप्तव्याः
taptavyāḥ
|
Instrumental |
तप्तव्यया
taptavyayā
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्याभिः
taptavyābhiḥ
|
Dativo |
तप्तव्यायै
taptavyāyai
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्याभ्यः
taptavyābhyaḥ
|
Ablativo |
तप्तव्यायाः
taptavyāyāḥ
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्याभ्यः
taptavyābhyaḥ
|
Genitivo |
तप्तव्यायाः
taptavyāyāḥ
|
तप्तव्ययोः
taptavyayoḥ
|
तप्तव्यानाम्
taptavyānām
|
Locativo |
तप्तव्यायाम्
taptavyāyām
|
तप्तव्ययोः
taptavyayoḥ
|
तप्तव्यासु
taptavyāsu
|