Singular | Dual | Plural | |
Nominative |
तप्यतु
tapyatu |
तप्यतुनी
tapyatunī |
तप्यतूनि
tapyatūni |
Vocative |
तप्यतो
tapyato तप्यतु tapyatu |
तप्यतुनी
tapyatunī |
तप्यतूनि
tapyatūni |
Accusative |
तप्यतु
tapyatu |
तप्यतुनी
tapyatunī |
तप्यतूनि
tapyatūni |
Instrumental |
तप्यतुना
tapyatunā |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभिः
tapyatubhiḥ |
Dative |
तप्यतुने
tapyatune |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभ्यः
tapyatubhyaḥ |
Ablative |
तप्यतुनः
tapyatunaḥ |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभ्यः
tapyatubhyaḥ |
Genitive |
तप्यतुनः
tapyatunaḥ |
तप्यतुनोः
tapyatunoḥ |
तप्यतूनाम्
tapyatūnām |
Locative |
तप्यतुनि
tapyatuni |
तप्यतुनोः
tapyatunoḥ |
तप्यतुषु
tapyatuṣu |