Singular | Dual | Plural | |
Nominativo |
तप्यतु
tapyatu |
तप्यतुनी
tapyatunī |
तप्यतूनि
tapyatūni |
Vocativo |
तप्यतो
tapyato तप्यतु tapyatu |
तप्यतुनी
tapyatunī |
तप्यतूनि
tapyatūni |
Acusativo |
तप्यतु
tapyatu |
तप्यतुनी
tapyatunī |
तप्यतूनि
tapyatūni |
Instrumental |
तप्यतुना
tapyatunā |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभिः
tapyatubhiḥ |
Dativo |
तप्यतुने
tapyatune |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभ्यः
tapyatubhyaḥ |
Ablativo |
तप्यतुनः
tapyatunaḥ |
तप्यतुभ्याम्
tapyatubhyām |
तप्यतुभ्यः
tapyatubhyaḥ |
Genitivo |
तप्यतुनः
tapyatunaḥ |
तप्यतुनोः
tapyatunoḥ |
तप्यतूनाम्
tapyatūnām |
Locativo |
तप्यतुनि
tapyatuni |
तप्यतुनोः
tapyatunoḥ |
तप्यतुषु
tapyatuṣu |