Sanskrit tools

Sanskrit declension


Declension of तबलाकृति tabalākṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तबलाकृतिः tabalākṛtiḥ
तबलाकृती tabalākṛtī
तबलाकृतयः tabalākṛtayaḥ
Vocative तबलाकृते tabalākṛte
तबलाकृती tabalākṛtī
तबलाकृतयः tabalākṛtayaḥ
Accusative तबलाकृतिम् tabalākṛtim
तबलाकृती tabalākṛtī
तबलाकृतीः tabalākṛtīḥ
Instrumental तबलाकृत्या tabalākṛtyā
तबलाकृतिभ्याम् tabalākṛtibhyām
तबलाकृतिभिः tabalākṛtibhiḥ
Dative तबलाकृतये tabalākṛtaye
तबलाकृत्यै tabalākṛtyai
तबलाकृतिभ्याम् tabalākṛtibhyām
तबलाकृतिभ्यः tabalākṛtibhyaḥ
Ablative तबलाकृतेः tabalākṛteḥ
तबलाकृत्याः tabalākṛtyāḥ
तबलाकृतिभ्याम् tabalākṛtibhyām
तबलाकृतिभ्यः tabalākṛtibhyaḥ
Genitive तबलाकृतेः tabalākṛteḥ
तबलाकृत्याः tabalākṛtyāḥ
तबलाकृत्योः tabalākṛtyoḥ
तबलाकृतीनाम् tabalākṛtīnām
Locative तबलाकृतौ tabalākṛtau
तबलाकृत्याम् tabalākṛtyām
तबलाकृत्योः tabalākṛtyoḥ
तबलाकृतिषु tabalākṛtiṣu