Singular | Dual | Plural | |
Nominativo |
तबलाकृतिः
tabalākṛtiḥ |
तबलाकृती
tabalākṛtī |
तबलाकृतयः
tabalākṛtayaḥ |
Vocativo |
तबलाकृते
tabalākṛte |
तबलाकृती
tabalākṛtī |
तबलाकृतयः
tabalākṛtayaḥ |
Acusativo |
तबलाकृतिम्
tabalākṛtim |
तबलाकृती
tabalākṛtī |
तबलाकृतीः
tabalākṛtīḥ |
Instrumental |
तबलाकृत्या
tabalākṛtyā |
तबलाकृतिभ्याम्
tabalākṛtibhyām |
तबलाकृतिभिः
tabalākṛtibhiḥ |
Dativo |
तबलाकृतये
tabalākṛtaye तबलाकृत्यै tabalākṛtyai |
तबलाकृतिभ्याम्
tabalākṛtibhyām |
तबलाकृतिभ्यः
tabalākṛtibhyaḥ |
Ablativo |
तबलाकृतेः
tabalākṛteḥ तबलाकृत्याः tabalākṛtyāḥ |
तबलाकृतिभ्याम्
tabalākṛtibhyām |
तबलाकृतिभ्यः
tabalākṛtibhyaḥ |
Genitivo |
तबलाकृतेः
tabalākṛteḥ तबलाकृत्याः tabalākṛtyāḥ |
तबलाकृत्योः
tabalākṛtyoḥ |
तबलाकृतीनाम्
tabalākṛtīnām |
Locativo |
तबलाकृतौ
tabalākṛtau तबलाकृत्याम् tabalākṛtyām |
तबलाकृत्योः
tabalākṛtyoḥ |
तबलाकृतिषु
tabalākṛtiṣu |