| Singular | Dual | Plural |
Nominative |
अक्षप्रपातनम्
akṣaprapātanam
|
अक्षप्रपातने
akṣaprapātane
|
अक्षप्रपातनानि
akṣaprapātanāni
|
Vocative |
अक्षप्रपातन
akṣaprapātana
|
अक्षप्रपातने
akṣaprapātane
|
अक्षप्रपातनानि
akṣaprapātanāni
|
Accusative |
अक्षप्रपातनम्
akṣaprapātanam
|
अक्षप्रपातने
akṣaprapātane
|
अक्षप्रपातनानि
akṣaprapātanāni
|
Instrumental |
अक्षप्रपातनेन
akṣaprapātanena
|
अक्षप्रपातनाभ्याम्
akṣaprapātanābhyām
|
अक्षप्रपातनैः
akṣaprapātanaiḥ
|
Dative |
अक्षप्रपातनाय
akṣaprapātanāya
|
अक्षप्रपातनाभ्याम्
akṣaprapātanābhyām
|
अक्षप्रपातनेभ्यः
akṣaprapātanebhyaḥ
|
Ablative |
अक्षप्रपातनात्
akṣaprapātanāt
|
अक्षप्रपातनाभ्याम्
akṣaprapātanābhyām
|
अक्षप्रपातनेभ्यः
akṣaprapātanebhyaḥ
|
Genitive |
अक्षप्रपातनस्य
akṣaprapātanasya
|
अक्षप्रपातनयोः
akṣaprapātanayoḥ
|
अक्षप्रपातनानाम्
akṣaprapātanānām
|
Locative |
अक्षप्रपातने
akṣaprapātane
|
अक्षप्रपातनयोः
akṣaprapātanayoḥ
|
अक्षप्रपातनेषु
akṣaprapātaneṣu
|