| Singular | Dual | Plural |
Nominativo |
अक्षप्रपातनम्
akṣaprapātanam
|
अक्षप्रपातने
akṣaprapātane
|
अक्षप्रपातनानि
akṣaprapātanāni
|
Vocativo |
अक्षप्रपातन
akṣaprapātana
|
अक्षप्रपातने
akṣaprapātane
|
अक्षप्रपातनानि
akṣaprapātanāni
|
Acusativo |
अक्षप्रपातनम्
akṣaprapātanam
|
अक्षप्रपातने
akṣaprapātane
|
अक्षप्रपातनानि
akṣaprapātanāni
|
Instrumental |
अक्षप्रपातनेन
akṣaprapātanena
|
अक्षप्रपातनाभ्याम्
akṣaprapātanābhyām
|
अक्षप्रपातनैः
akṣaprapātanaiḥ
|
Dativo |
अक्षप्रपातनाय
akṣaprapātanāya
|
अक्षप्रपातनाभ्याम्
akṣaprapātanābhyām
|
अक्षप्रपातनेभ्यः
akṣaprapātanebhyaḥ
|
Ablativo |
अक्षप्रपातनात्
akṣaprapātanāt
|
अक्षप्रपातनाभ्याम्
akṣaprapātanābhyām
|
अक्षप्रपातनेभ्यः
akṣaprapātanebhyaḥ
|
Genitivo |
अक्षप्रपातनस्य
akṣaprapātanasya
|
अक्षप्रपातनयोः
akṣaprapātanayoḥ
|
अक्षप्रपातनानाम्
akṣaprapātanānām
|
Locativo |
अक्षप्रपातने
akṣaprapātane
|
अक्षप्रपातनयोः
akṣaprapātanayoḥ
|
अक्षप्रपातनेषु
akṣaprapātaneṣu
|